॥ सप्तशतीके कुछ सिद्ध सम्पुट-मन्त्र ॥

श्रीमार्कण्डेयराणान्तर्गत देवीमाहात्म्य में ‘श्लोक’ , ‘अर्धश्लोक ’ और ‘उवाच ’ आदि मिलाकर ७०० मन्त्र हैं । यह माहात्म्य दुर्गासप्तशती के नाम से प्रसिद्ध है । सप्तशती अर्थ , धर्म , काम , मोक्ष – चारों पुरुषार्थों को प्रदान करने वाली है । जो पुरुष जिस भाव और जिस कामना से श्रद्धा एवं विधि के साथ सप्तशती का पारायण करता है , उसे उसी भावना और कामना के अनुसार निश्चय ही फल -सिद्धि होती है । इस बात का अनुभव अगणित पुरुषों को प्रत्यक्ष हो चुका है । यहाँ हम कुछ ऐसे चुने हुए मन्त्रों का उल्लेख करते हैं , जिनका सम्पुट देकर विधिवत् पारायण करने से विभिन्न पुरुषार्थों की व्यक्तिगत और सामूहिक रूप से सिद्धि होती है । इनमें अधिकांश सप्तशती के ही मन्त्र हैं और कुछ बाहर के भी हैं-

(१) सामूहिक कल्याणके लिये-
देव्या यया ततमिदं जगदात्मशक्त्या
निश्शेषदेवगणशक्तिसमूहमूर्त्या।
तामम्बिकामखिलदेवमहर्षिपूज्यां
भक्त्या नता: स्म विदधातु शुभानि सा न:

(२) विश्वके अशुभ तथा भयका विनाश करनेके लिये-
यस्या: प्रभावमतुलं भगवाननन्तो
ब्रह्मा हरश्च न हि वक्तुमलं बलं च 
सा चण्डिकाखिलजगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु 

(३) विश्वकी रक्षा के लिये-
या श्री: स्वयं सुकृतिनां भवनेष्वलक्ष्मी:
पापात्मनां कृतधियां ह्रदयेषु बुद्धि: 
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नता: स्म परिपालय देवि विश्वम्॥

(४) विश्वके अभ्युदयके लिये-
विश्वेश्वरि त्वं परिपासि विश्वं
विश्वात्मिका धारयसीति विश्वम्।
विश्वेशवन्द्या भवती भवन्ति
विश्वाश्रया ये त्वयि भक्तिनम्रा: 

(५) विश्वव्यापी विपत्तियोंके नाश के लिये-
देवि प्रपन्नार्तिहरे प्रसीद
प्रसीद मातर्जगतोऽखिलस्य 
प्रसीद विश्वेश्वरि पाहि विश्वं
त्वमीश्वरी देवि चराचरस्य 

(६) विश्वके पाप – ताप – निवारणके लिये –
देवि प्रसीद परिपालय नोऽरिभीते-
र्नित्यं यथासुरवधादधुनैव सद्य : 
पापानि सर्वजगतां प्रशमं नयाशु
उत्पातपाकजनितांश्च महोपसर्गान्॥

(७) विपत्ति-नाशके लिये-
शरणागतदीनार्तपरित्राणपरायणे 
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते॥४॥

(८)विपत्तिनाश और शुभकी लिये-
करोतु सा न: शुभहेतुरीश्वरी
शुभानि भद्राण्यभिहन्तु चापद: 

(९) भय – नाश के लिये-
(
क ) सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते॥
(
ख) एतत्ते वदनं सौम्यं लोचनत्रयभूषितम्।
पातु न: सर्वभीतिभ्य: कात्यायनि नमोऽस्तु ते 
(
ग) ज्वालाकरालमत्युग्रमशेषासुरसूदनम् 
त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते 

(१०)पाप-नाशके लिये-
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत्।
सा घण्टा पातु नो देवि पापेभ्योऽन: सुतानिव 

(११) रोग-नाशके लिये-
रोगानशोषानपहंसि तुष्टा
रूष्टा तु कामान्‌ सकलानभीष्टान्‌ 
त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति 

(१२) महामारी-नाशके लिये-
ॐ जयन्ती मङ्गला काली भद्रकाली कपालिनी .
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते 

(१३) आरोग्य और सौभाग्यकी प्राप्तिके लिये-
देहि सौभाग्यमारोग्यं देहि मे परमं सुखम् 
रूपं देहि जयं देहि यशो देहि द्विषो जहि 

(१४) सुलक्षणा पत्नीकी प्राप्तिके लिये-
पत्नीं मनोरमां देहि मनोवृत्तानुसारिणीम् 
तारिणि दुर्गसंसारसागरस्य कुलोद्भवाम् ॥२४॥

(१५ ) बाधा-शान्तिके लिये-
सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि 
एवमेव त्वया कार्यमस्यद्वैरिविनाशनम्‌॥७॥

सर्वविध अभ्युदयके लिये

(१६) –
ते सम्मता जनपदेषु धनानि तेषां
तेषां यशांसि न च सीदति धर्मवर्ग : 
धन्यास्त एव निभृतात्मजभृत्यदारा
येषां सदाभ्युदयदा भवती प्रसन्ना 

(१७) दारिद्र्यदु:खादिनाशके लिये –
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि 
दारिद्र्‌यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता 

(१८) रक्षा पानेके लिये-
शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके 
घण्टास्वनेन न: पाहि चापज्यानि:स्वनेन च 

(१९) समस्त विद्याओंकी और समस्त स्त्रियोंमें मातृभावकी प्राप्तिके लिये-
विद्या: समस्तास्तव देवि भेदा:
स्त्रिय: समस्ता: सकला जगत्सु 
त्वयैकया पूरितमम्बयैतत्
का ते स्तुति: स्तव्यपरा परोक्ति : 

(२० ) सब प्रकारके कल्याणके लिये-
सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥

(२१) शक्ति-प्राप्तिके लिये-
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि 
गुणाश्रये गुणमये नारायणि नमोऽस्तु ते 

(२२) प्रसन्नताकी प्राप्तिके लिये-
प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि 
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव 

(२३) विविध उपद्रवोंसे बचनेके लिये-
रक्षांसि यत्रोग्रविषाश्च नागा
यत्रारयो दस्युबलानि यत्र 
दावानलो यत्र तथाब्धिमध्ये
तत्र स्थिता त्वंपरिपासि विश्वम्॥

(२४) बाधामुक्त होकर धन-पुत्रादिकी प्राप्तिके लिये-
सर्वाबाधाविनिर्मुक्तो धनधान्यसुतान्वित: 
मनुष्यो मत्प्रसादेन भविष्यति न संशय : 
(
२५)भुक्ति-मुक्तिकी प्राप्तिके लिये-
विधेहि देवि कल्याणं विधेहि परमां श्रियम् 
रूपं देहि जयं देहि यशो देहि द्विषो जहि 

(२६) पापनाश तथा भक्तिकी प्राप्तिके लिये-
नतेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे 
रूपं देहि जयं देहि यशो देहि द्विषो जहि 

(२७) स्वर्ग और मोक्षकी प्राप्तिके लिये-
सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी।
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तय: 

(२८) स्वर्ग और मुक्तिके लिये-
सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते 
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते 

(२९) मोक्षकी प्राप्ति के लिये-
त्वं वैष्णवी शक्तिरनन्तवीर्या
विश्वस्य बीजं परमासि माया 
सम्मोहितं देवि समस्तमेतत्
त्वं वै प्रसन्ना भुवि मुक्तिहेतु: 

(३०) स्वप्नमें सिद्धि-असिद्धि जाननेके लिये-
दुर्गे देवि नमस्तुभ्यं सर्वकामार्थसाधिके ।
मम सिद्धिमसिद्धिं वा स्वप्ने सर्वं प्रदर्शय ॥